Page 174 - Buku Paket Kelas 3 Pendidikan Agama Hindu dan Budi Pekerti
P. 174
Tri Sandhya Dimulai
”Oṁ bhūr bhuwaḥ swaḥ Tat sawitur wareṇyam Bhargo dewasya dhīmahi Dhiyo yo naḥ pracodayāt”
”Oṁ nārāyaṇa ewedaṁ sarwaṁ Yad bhūtam yacca bhāwyam Niśkalańko niraῆjano nirwikalpo Nirākhyātaḥ śuddho dewa eko Nārāyaṇaḥ na dwitīyo ‘ sti kaścit”
”Oṁ twam śiwah twam mahādewaḥ īśwaraḥ parameśwaraḥ
Brahma wiṣṇuśca rudraśca Puruṣaḥ parikīrtitah”
”Oṁ pāpo ‘haṁ pāpakarmāham Pāpātmā pāpasambhawaḥ Trāhi māṁ puṇḍarikākṣa Sabāhyābhyantaraḥ śuciḥ”
”Oṁ kṣamaswa māṁ mahādewa Sarwaprāni hitaṇkara
Mām mocca sarwa pāpebhyaḥ Pālayaswa sadāśiwa”
”Oṁ kṣantawyaḥ kāyiko doṣāḥ Kṣantawyo wāciko mama Kṣantawyo mānaso doṣāḥ
Tat pramādāt kṣamaswa mām”.
Oṁ śāntiḥ, śāntiḥ, śāntiḥ Oṁ
166 Kelas III SD