Page 12 - डिजिटल आरती संग्रह ऑडीयो बुक
P. 12
ं
गणपर्ी स्तोत्र ) सकटनतशन स्तोत्र (
प्रणम्य चशरसत दवुं गौरीपुत्रुं ववनतयकम्
े
भक्ततवतसुं स्मरडनथॎयम आयुष्कतमतथा ससध्दये ॥१॥
े
प्रथमुं वक्रर्ुण्डुं च एकदन्तुं हिर्ीयकम्
ृ
र्ृर्ीयुं कष्णडपङगतक्षुं गजवक्त्ुं चर्ुथाकम ॥२॥
ुं
लम्बोदर पञ्चमुं च षसॎठुं ववकटमेव च
सप्तमुं ववघ्नरतजेन्द् धुम्रवणां र्थतषष्टम ॥३॥
ुं
नवमुं भतलचुंद्र च दशमुं र्ु ववनतयकम्
ुं
एकतदशुं गणपडर् िं ितदशुं र्ु गजतननम ॥४॥
आरती
ऐकण्यासाठी ितदशेर्तडन नतमतडन वत्रसुंध्युं य: पठन्नर:
े
येथे
क्लिक करा न च ववघ्नभयुं र्हॎय सवाससध्दीकर प्रभो ॥५॥
ववनॏयतथी लभर्े ववनॏयतुं धनतथी लभर्े धनम्
पुत्रतथी लभर्े पुत्रतन्मोक्षतथी लभर्े गडर्म ॥६॥
जपेद्गणपडर्स्तोत्रुं षिडभमतासे फलुं लभेर््
सुंवत्सरण ससध्दीं च लभर्े नतत्र सुंशय: ॥७॥
े
अष्टभ्यो ब्रतह्णेभ्यश्च चलखखत्त य: समपायेर्
र्हॎय ववनॏयत भवेत्सवता गणेशहॎय प्रसतदर्: ॥८॥
इडर् श्रीनतरदपुरतणे सुंकटनतशनुं नतम श्रीगणपर्ी स्तोत्रुं सुंपूणाम ||
सदस्य : नशनल बोडड फॉर एमएसएमई ,भारत सरकार
ॅ
प्रदेश अध्यक्ष:भाजपा उद्योग आघाडी ,महाराष्ट्र