Page 330 - E-Magazine 2016-17
P. 330

भारतद्वारं  प्रसिद्धं  स्मारक ं   वततते  ।  वीराणां

                                                                      बसिदानस्य  पुण्यस्मृसतस्थिम्  इदम्  ।असस्मन्

                                                                      द्वारे वीराणाण् नामासन उत्कीणातसन िसतत। इदम्
                                                                      ऐसतहासिकस्थिं  दृष्ट्वा  जना:  शिरसा  नमशति।

                                                                      भारिद्वारं  पररि:  हररिा:  वृक्षा:  िोभतिे।  देि्-

                                                                      सवदेशेभ्य:  आगता:  जना:    भारतद्वारं  द्रष्टुम्

                                                                      आगच्छतत। भारतद्वारं भारतस्य गौरवम् असस्त।
                                                                      नम: भारताम्बायै॥


                                                                                 नवमी कक्षा(िंस्कृत-छात्रा:)



                                                                      ईश्वरस्य  भक्त:  एक:  बािक:  आिीत्।  एकदा

                                                                      ईश्वर: स्वप्ने तम् अकथयत्- ’त्वं तु मम भक्त:

                                                                      असि,  अत:  मम  एक ं   कायं  क ु रु।  तव  गृहात्

                                                                      बसह: सशिा असस्त। तां तत्स्थानात् अपिारय’।
                                                                      तस्य  बािकस्य  ईश्वरे  दृढसवश्वाि:  आिीत्।

                                                                      अत:  असवचायत  एव  तत्  कायं  क ु वतन्  तस्य

                                                                      दुबतिं शरीरं बिवत् अभवत् ।  अत: जीवने

                                                                      कदासप परोक्ष: िाभ: नर: िभते।

              क्रीडा: अस्माक ं  जीवने आवश्यकम्। क्रीडा: स्वास््यं वर्ततते ।
                                                                                 दशमी कक्षा(िंस्कृत-छात्रा:)
              महसषतणा चरकेन र्मत-अथत-काम-मोक्षाणां मूिार्ार: स्वास््य एव

              इसत  उक्त:।  ऋसषसभरसप  शतवषतस्य  जीवनस्य  कामना  कृता  ।
              कामना  एषा  स्वस्थशरीरेण  एव  िम्भ्वसत।  वस्तुत:  स्वास््य:

              क्रीडाश्च अतयोतयस्य पूरका:। अत: स्वास््यैव र्नम्॥


                                     अष्टमी कक्षा िंस्कृत छात्रा:























                              Aditya Nigam VI—L                                 Nandini V - A
   325   326   327   328   329   330   331