Page 40 - Cetiya Veluvanna Arama - Paritta Mangala cetak
P. 40

SAÕGHÂNUSSATI
            Supaöipanno bhagavato sâvakasaõgho
            Ujupaöipanno bhagavato sâvakasaõgho
            Ñâya paöipanno bhagavato sâvakasaõgho
            Sâmîcipaöipanno bhagavato sâvakasaõgho
            Yadidaæ cattâri purisayugâni aööhapurisapuggalâ
            Esa, bhagavato sâvakasaõgho
            Âhuneyyo pâhuneyyo dakkhióeyyo añjalikaraóiyo
            Anuttaraæ puññakkhettaæ lokassâti


            SACCAKIRIYÂ  GÂTHÂ
            Natthi me saraóaæ aññaæ
            Buddho me saraóaæ  varaæ
            Etena saccavajjena
            Sotthi te hotu sabbadâ

            Natthi me saraóaæ aññaæ
            Dhammo me saraóaæ  varaæ
            Etena saccavajjena
            Sotthi te hotu sabbadâ

            Natthi me saraóaæ aññaæ
            Saõgho  me saraóaæ  varaæ
            Etena saccavajjena
            Sotthi te hotu sabbadâ


            RATANA SUTTA
            Yaõkinci vittaæ idha vâ huraæ vâ
            Saggesu vâ yaæ ratanaæ paóîtaæ
            Na no samaæ atthi tathâgatena
                                          36
   35   36   37   38   39   40   41   42   43   44   45