Page 41 - Cetiya Veluvanna Arama - Paritta Mangala cetak
P. 41
Idampi buddhe ratanaæ paóîtaæ
Etena saccena suvatthi hotu
Khayâæ virâgaæ amataæ paóîtaæ
Yâdajjhagâ sakyâmunî samâhito
Na tena dhammena samatthi kinci
Idampi dhamme ratanaæ paóîtaæ
Etena saccena suvatthi hotu
Yâmbuddhasettho parivaóóayî suciæ
Samâdhimâ-nantarikaññamâhu
Samâdhinâ tena samo na vijjati
Idampi dhamme ratanaæ paóîtaæ
Etena saccena suvatthi hotu
Ye puggalâ attha satam pasatthâ
Cattâri etâni yugâni honti
Te dakkhióeyyâ sugatassa sâvakâ
Etesu dinnâni mahapphalâni
Idampi saõghe ratanaæ paóîtaæ
Etena saccena suvatthi hotu
Ye suppayuttâ manasâ dalhena
Nikkâmino gotamasâsanamhi
Te pattipattâ amatam vigayha
Laddhâ mudhâ nibbutiæ bhunjamânâ
Idampi saõghe ratanaæ paóîtaæ
Etena saccena suvatthi hotu
Khîóaæ purâóaæ navaæ natthi sambhavaæ,
Virattacittâyatike bhavasmiæ
Te khîóabîjâ aviruïhichandâ,
Nibbanti dhîrâ yathâyaæ padîpo
37