Page 41 - Cetiya Veluvanna Arama - Paritta Mangala cetak
P. 41

Idampi buddhe ratanaæ paóîtaæ
            Etena saccena suvatthi hotu

            Khayâæ virâgaæ amataæ paóîtaæ
            Yâdajjhagâ sakyâmunî samâhito
            Na tena dhammena samatthi kinci
            Idampi dhamme ratanaæ paóîtaæ
            Etena saccena suvatthi hotu

            Yâmbuddhasettho parivaóóayî suciæ
            Samâdhimâ-nantarikaññamâhu
            Samâdhinâ tena samo na vijjati
            Idampi dhamme ratanaæ paóîtaæ
            Etena saccena suvatthi hotu

            Ye puggalâ attha satam pasatthâ
            Cattâri etâni yugâni honti
            Te dakkhióeyyâ sugatassa sâvakâ
            Etesu dinnâni mahapphalâni
            Idampi saõghe ratanaæ paóîtaæ
            Etena saccena suvatthi hotu

            Ye suppayuttâ manasâ dalhena
            Nikkâmino gotamasâsanamhi
            Te pattipattâ amatam vigayha
            Laddhâ mudhâ nibbutiæ bhunjamânâ
            Idampi saõghe ratanaæ paóîtaæ
            Etena saccena suvatthi hotu

            Khîóaæ purâóaæ  navaæ natthi sambhavaæ,
            Virattacittâyatike bhavasmiæ
            Te khîóabîjâ aviruïhichandâ,
            Nibbanti dhîrâ yathâyaæ padîpo

                                          37
   36   37   38   39   40   41   42   43   44   45   46