Page 115 - 佛語隨行__聽佛教禪修
P. 115

佛語隨行___聽佛教禪修

          他學習:『隨觀棄絕,我將息入』,

          ‘paṭinissaggânupassī passasissāmī’ ti sikkhati”.
          他學習:『隨觀棄絕,我將息出』。」


          “Yasmiṃ samaye, ānanda,
          「阿難!於任何時候,
          bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ ti
          pajānāti,

          或當比丘息入長時,他了知:『我息入長』,
          dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ ti pajānāti;
          或當息出長時,他了知:『我息出長』;

          rassaṃ vā assasanto ‘rassaṃ assasāmī’ ti pajānāti,
          或當息入短時,他了知:『我息入短』,
          rassaṃ vā passasanto ‘rassaṃ passasāmī’ ti pajānāti;

          或當息出短時,他了知:『我息出短』;
          ‘sabba-kāya-ppaṭisaṃvedī assasissāmī’ ti sikkhati,

          他學習:『體驗全身,我將息入』,
          ‘sabba-kāya-ppaṭisaṃvedī passasissāmī’ ti sikkhati;
          他學習:『體驗全身,我將息出』,

          ‘passambhayaṃ kāya-saṅkhāraṃ assasissāmī’ ti
          sikkhati,
          他學習:『當身行變平靜時,我將息入』,

          ‘passambhayaṃ kāya-saṅkhāraṃ passasissāmī’ ti
          sikkhati –
          他學習:『當身行變平靜時,我將息出』:
          kāye kāyânupassī, ānanda, bhikkhu tasmiṃ samaye
          viharati
          ātāpī sampajāno satimā,


                                                                     -115-
   110   111   112   113   114   115   116   117   118   119   120