Page 113 - 佛語隨行__聽佛教禪修
P. 113

佛語隨行___聽佛教禪修

          四法;

          cattāro dhammā bhāvitā bahulī-katā satta dhamme
          paripūrenti,
          四法,修持已、屢屢修習已,圓成七法;

          satta dhammā bhāvitā bahulī-katā dve dhamme
          paripūrentī” ti.
          七法,修持已、屢屢修習已,圓成二法。」



                   1.1)哪一法…四法…七法…二法?


          “Katamo pana, bhante, eka-dhammo bhāvito bahulī-
          kato cattāro dhamme paripūreti,
          「大師!那麼,什麼是一法,修持已、屢屢修習

          已,圓成四法?
          cattāro dhammā bhāvitā bahulī-katā satta dhamme
          paripūrenti,
          四法,修持已、屢屢修習已,圓成七法?

          satta dhammā bhāvitā bahulī-katā dve dhamme
          paripūrentī” ti?
          七法,修持已、屢屢修習已,圓成二法?」

          “Ānāpāna-ssati-samādhi kho, ānanda, eka-dhammo
          bhāvito bahulī-kato cattāro sati-paṭṭhāne paripūreti,
          「阿難!即入出息念三摩地一法,修持已、屢屢修

          習已,圓成四念處;
          cattāro sati-paṭṭhānā bhāvitā bahulī-katā satta bojjhaṅge
          paripūrenti,

          四念處,修持已、屢屢修習已,圓成七覺支;
          satta bojjhaṅgā bhāvitā bahulī-katā vijjā-vimuttiṃ


                                                                     -113-
   108   109   110   111   112   113   114   115   116   117   118