Page 109 - 佛語隨行__聽佛教禪修
P. 109

佛語隨行___聽佛教禪修

          a-sajjamāno gacchati, seyyathāpi ākāse;
          不碰撞而行,猶如於虛空;

          pathaviyā-pi ummujja-nimujjaṃ karoti, seyyathāpi
          udake;
          又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchati, seyyathāpi pathaviyaṃ;
          又不陷裂水而行,猶如於土地;
          ākāse-pi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;

          他又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasati parimajjati;

          他又以手觸摸、點擊此等如是大神力、如是大威力
          的月亮與太陽;
          yāva brahma-lokâpi kāyena vasaṃ vatteti.

          又遠至梵天世間,他亦能以身運轉勢力。



                   6.2)得天耳


          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu
          『當如是修持、如是屢屢修習四神力基礎已,
          dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya

          比丘以淨化的、超越人類的天耳界(要素)
          ubho sadde suṇāti –

          聽聞兩種音聲:
          'dibbe ca mānuse ca, dūre santike cā' ti.
          在天上的和在人間的,在遠處的和在面前的。




                                                                     -109-
   104   105   106   107   108   109   110   111   112   113   114