Page 106 - 佛語隨行__聽佛教禪修
P. 106

佛陀教你練心得大成就

          「諸位比丘!又什麼是向外地散亂的心?
          Yaṃ, bhikkhave, cittaṃ bahiddhā pañca kāma-guṇe

          ārabbha anuvikkhittaṃ anuvisaṭaṃ –
          諸位比丘!每當心向外地開始於五線欲樂不斷地播

          灑、不斷地擴張:
          idaṃ vuccati, bhikkhave, bahiddhā vikkhittaṃ cittaṃ.
          諸位比丘!此即所謂向外地散亂的心。

          …pe…
          …(略,同前意圖三摩地 2.5~2.8)…
          Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā a-

          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti.
          諸位比丘!即如此,比丘以敞開的、無覆蓋的心修
          持具發光的心。




                 5)分析:審察三摩地

                   5.1)鬆散的審察


          “Katamā ca, bhikkhave, atilīnā vīmaṃsā?
          「諸位比丘!又什麼是鬆散的審察?

          Yā, bhikkhave, vīmaṃsā kosajja-sahagatā kosajja-
          sampayuttā –
          諸位比丘!每當審察與倦怠伴行、與倦怠合夥:
          ayaṃ vuccati, bhikkhave, atilīnā vīmaṃsā.

          諸位比丘!此即所謂鬆散的審察。



                   5.2)緊繃的審察


          “Katamā ca, bhikkhave, atippaggahitā vīmaṃsā?
                                                                     -106-
   101   102   103   104   105   106   107   108   109   110   111