Page 102 - 佛語隨行__聽佛教禪修
P. 102

佛陀教你練心得大成就

          如夜,晝亦爾』。



                   2.8)敞開的心…


          “Kathañ-ca , bhikkhave, bhikkhu vivaṭena cetasā a-
          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti?
          「諸位比丘!又如何比丘以敞開的、無覆蓋的心修

          持具發光的心?
          Idha, bhikkhave, bhikkhuno āloka-saññā sug-gahitā hoti
          divā-saññā svâdhiṭṭhitā.

          諸位比丘!現今比丘的光明想是全然掌握,晝想是
          完美掌控。

          Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā a-
          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti.
          諸位比丘!即如此,比丘以敞開的、無覆蓋的心修

          持具發光的心。



                 3)分析:活力三摩地


                   3.1)鬆散的活力

          “Katamañ-ca , bhikkhave, atilīnaṃ vīriyaṃ?

          「諸位比丘!什麼是鬆散的活力?
          Yaṃ, bhikkhave, vīriyaṃ kosajja-sahagataṃ kosajja-
          sampayuttaṃ–
          諸位比丘!每當活力與倦怠伴行、與倦怠合夥:

          idaṃ vuccati, bhikkhave, atilīnaṃ vīriyaṃ.
          諸位比丘!此即所謂鬆散的活力。



                                                                     -102-
   97   98   99   100   101   102   103   104   105   106   107