Page 107 - 佛語隨行__聽佛教禪修
P. 107

佛語隨行___聽佛教禪修

          「諸位比丘!又什麼是緊繃的審察?

          Yā, bhikkhave, vīmaṃsā uddhacca-sahagatā uddhacca-
          sampayuttā –
          諸位比丘!每當審察與興奮伴行、與興奮合夥:

          ayaṃ vuccati, bhikkhave, atippaggahitā vīmaṃsā.
          諸位比丘!此即所謂緊繃的審察。



                   5.3)內在地蹙縮的審察

          “Katamā ca, bhikkhave, ajjhattaṃ saṃkhittā vīmaṃsā?

          「諸位比丘!又什麼是內在地蹙縮的審察?
          Yā, bhikkhave, vīmaṃsā thina-middha-sahagatā thina-
          middha-sampayuttā –

          諸位比丘!每當審察與怠惰及遲滯伴行、與怠惰及
          遲滯合夥:

          ayaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhittā vīmaṃsā.
          諸位比丘!此即所謂內在地蹙縮的審察。



                   5.4)向外地散亂的審察


          “Katamā ca, bhikkhave, bahiddhā vikkhittā vīmaṃsā?
          「諸位比丘!又什麼是向外地散亂的審察?
          Yā, bhikkhave, vīmaṃsā bahiddhā pañca kāma-guṇe

          ārabbha anuvikkhittā anuvisaṭā –
          諸位比丘!每當審察向外地開始於五線欲樂不斷地

          播灑、不斷地擴張:
          ayaṃ vuccati, bhikkhave, bahiddhā vikkhittā vīmaṃsā.
          諸位比丘!此即所謂向外地散亂的審察。


                                                                     -107-
   102   103   104   105   106   107   108   109   110   111   112