Page 103 - 佛語隨行__聽佛教禪修
P. 103

佛語隨行___聽佛教禪修

                   3.2)緊繃的活力


          “Katamañ-ca, bhikkhave, atippaggahitaṃ vīriyaṃ?
          「諸位比丘!又什麼是緊繃的活力?
          Yaṃ, bhikkhave, vīriyaṃ uddhacca-sahagataṃ
          uddhacca-sampayuttaṃ –

          諸位比丘!每當活力與興奮伴行、與興奮合夥:
          idaṃ vuccati, bhikkhave, atippaggahitaṃ vīriyaṃ.

          諸位比丘!此即所謂緊繃的活力。



                   3.3)內在地蹙縮的活力

          “Katamañ-ca, bhikkhave, ajjhattaṃ saṃkhittaṃ
          vīriyaṃ?

          「諸位比丘!又什麼是內在地蹙縮的活力?
          Yaṃ, bhikkhave, vīriyaṃ thina-middha-sahagataṃ
          thina-middha-sampayuttaṃ –

          諸位比丘!每當活力與怠惰及遲滯伴行、與怠惰及
          遲滯合夥:

          idaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhittaṃ vīriyaṃ.
          諸位比丘!此即所謂內在地蹙縮的活力。



                   3.4)向外地散亂的活力


          “Katamañ-ca, bhikkhave, bahiddhā vikkhittaṃ vīriyaṃ?
          「諸位比丘!又什麼是向外地散亂的活力?
          Yaṃ, bhikkhave, vīriyaṃ bahiddhā pañca kāma-guṇe
          ārabbha anuvikkhittaṃ anuvisaṭaṃ –

          諸位比丘!每當活力向外地開始於五線欲樂不斷地

                                                                     -103-
   98   99   100   101   102   103   104   105   106   107   108