Page 104 - 佛語隨行__聽佛教禪修
P. 104

佛陀教你練心得大成就

          播灑、不斷地擴張:
          idaṃ vuccati, bhikkhave, bahiddhā vikkhittaṃ vīriyaṃ.

          諸位比丘!此即所謂向外地散亂的活力。
          …pe…

          …(略,同前意圖三摩地 2.5~2.7)…



                   3.5)敞開的心

          “Kathañ-ca, bhikkhave, bhikkhu vivaṭena cetasā a-
          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti ?

          「諸位比丘!又如何比丘以敞開的、無覆蓋的心修
          持具發光的心?

          Idha, bhikkhave, bhikkhuno āloka-saññā sug-gahitā hoti
          divā-saññā svâdhiṭṭhitā.
          諸位比丘!現今比丘的光明想是全然掌握,晝想是

          完美掌控。
          Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā a-
          pariyonaddhena sap-pabhāsaṃ cittaṃ bhāveti.

          諸位比丘!即如此,比丘以敞開的、無覆蓋的心修
          持具發光的心。




                 4)分析:心三摩地

                   4.1)鬆散的心


          “Katamañ-ca, bhikkhave, atilīnaṃ cittaṃ?
          「諸位比丘!又什麼是鬆散的心?
          Yaṃ, bhikkhave, cittaṃ kosajja-sahagataṃ kosajja-

          sampayuttaṃ –
                                                                     -104-
   99   100   101   102   103   104   105   106   107   108   109