Page 100 - 佛語隨行__聽佛教禪修
P. 100

佛陀教你練心得大成就

          諸位比丘!現今比丘觀照此身,
          uddhaṃ pāda-talā adho kesa-matthakā taca-pariyantaṃ

          從腳底往上,從頭髮頂往下,到皮膚週邊,
          pūraṃ nāna-ppakārassa asucino paccavekkhati –

          充滿不同種類的不淨:
          ‘atthi imasmiṃ kāye kesā lomā nakhā dantā taco
          maṃsaṃ nhāru
          『於此身有頭髮、體毛、指甲、牙齒、皮、肉、

          筋、
          aṭṭhi aṭṭhi-miñjaṃ vakkaṃ hadayaṃ yakanaṃ

          kilomakaṃ
          骨、骨髓、腎臟、心臟、肝臟、肋膜、
          pihakaṃ papphāsaṃ antaṃ anta-guṇaṃ udariyaṃ
          脾臟、肺臟、腸、腸系膜、胃、

          karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu
          糞便、膽汁、粘液、膿汁、血液、汗、脂肪、淚、

          vasā kheḷo siṅghāṇikā lasikā muttan’ ti.
          油脂、唾液、鼻液、滑膜液、尿。』
          Evaṃ kho, bhikkhave, bhikkhu yathā adho tathā
          uddhaṃ, yathā uddhaṃ tathā adho viharati.

          諸位比丘!即如此,比丘安住於『如下,上亦爾;

          如上,下亦爾』。



                   2.7)如晝,夜亦爾…

          “Kathañ-ca , bhikkhave, bhikkhu yathā divā tathā
          rattiṃ, yathā rattiṃ tathā divā viharati?

          「諸位比丘!又如何比丘安住於『如晝,夜亦爾;

                                                                     -100-
   95   96   97   98   99   100   101   102   103   104   105