Page 96 - 佛語隨行__聽佛教禪修
P. 96

佛陀教你練心得大成就

          亦將不會內在地蹙縮,
          na ca bahiddhā vikkhitto bhavissati’.

          亦將不會向外地散亂。』
          Pacchā-pure-saññī ca viharati –

          他感知著前後而安住:
          ‘yathā pure tathā pacchā, yathā pacchā tathā pure;
          『如前,後亦爾;如後,前亦爾;

          yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;
          如下,上亦爾;如上,下亦爾;
          yathā divā tathā rattiṃ yathā rattiṃ tathā divā’.

          如晝,夜亦爾;如夜,晝亦爾。』
          Iti vivaṭena cetasā a-pariyonaddhena sap-pabhāsaṃ
          cittaṃ bhāveti.

          如此以敞開的、無覆蓋的心修持具發光的心。



                   1.2)活力三摩地……審察三摩地+諸勤奮行

          Vīriya-samādhi…pe…

          …活力三摩地…(略,同後審察三摩地文方式)…
          citta-samādhi…pe…
          …心三摩地…(略,同後審察三摩地文方式)…

          vīmaṃsā-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti –
          修持  具有審察三摩地和諸勤奮行的神力基礎:

          ‘iti me vīmaṃsā na ca atilīnā bhavissati,
          『如此我的審察將不會鬆散,
          na ca atippaggahitā bhavissati,

          亦將不會緊繃,

                                                                      -96-
   91   92   93   94   95   96   97   98   99   100   101