Page 91 - 佛語隨行__聽佛教禪修
P. 91

佛語隨行___聽佛教禪修

          cattālīsam-pi jātiyo paññāsam-pi jātiyo
          十生、二十生、三十生、四十生、五十生、

          jāti-satam-pi jāti-sahassam-pi jāti-sata-sahassam-pi
          百生、千生、百個千生,

          aneke-pi saṃvaṭṭa-kappe aneke-pi vivaṭṭa-kappe
          許多個壞劫,許多個成劫,
          aneke-pi saṃvaṭṭa-vivaṭṭa-kappe –
          許多個壞劫、成劫:

          'amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo
          “在那裡有如是名、如是族姓、如是樣貌、

          evam-āhāro evaṃ-sukha-dukkha-ppaṭisaṃvedī evam-
          āyu-pariyanto,
          如是食、如是經歷樂與苦、如是壽盡時,
          so tato cuto amutra udapādiṃ;

          從那裡死亡,生到另一處;
          tatrā-p’āsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo

          在那裡又有如是名、如是族姓、如是樣貌、
          evam-āhāro evaṃ-sukha-dukkha-ppaṭisaṃvedī evam-
          āyu-pariyanto,
          如是食、如是經歷樂與苦、如是壽盡時,

          so tato cuto idhûpapanno' ti.
          從那裡死亡,生到此處。”

          Iti sâkāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ
          anussarati.
          他回憶如是有模式、有細節的種種過去生處。








                                                                      -91-
   86   87   88   89   90   91   92   93   94   95   96