Page 90 - 佛語隨行__聽佛教禪修
P. 90

佛陀教你練心得大成就

          或宏壯心,了知為“宏壯心”;
          amaha-ggataṃ vā cittaṃ 'amaha-ggataṃ cittan' ti

          pajānāti;
          或非宏壯心,了知為“非宏壯心”;
          sa-uttaraṃ vā cittaṃ 'sa-uttaraṃ cittan' ti pajānāti;

          或有上心,了知為“有上心”;
          an-uttaraṃ vā cittaṃ 'an-uttaraṃ cittan' ti pajānāti;
          或無上心,了知為“無上心”;

          samāhitaṃ vā cittaṃ 'samāhitaṃ cittan' ti pajānāti;
          或凝聚心,了知為“凝聚心”;

          a-samāhitaṃ vā cittaṃ 'a-samāhitaṃ cittan' ti pajānāti;
          或未凝聚心,了知為“未凝聚心”;
          vimuttaṃ vā cittaṃ 'vimuttaṃ cittan' ti pajānāti;
          或解脫心,了知為“解脫心”;

          a-vimuttaṃ vā cittaṃ 'a-vimuttaṃ cittan' ti pajānāti.
          或未解脫心,了知為“未解脫心”。




                   2.4)能回憶過去生處(宿命)

          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu,
          『當如是修持、如是屢屢修習四神力基礎已,

          aneka-vihitaṃ pubbe-nivāsaṃ anussarati, seyyathidaṃ –
          比丘回憶種種過去生處,亦即:

          ekam-pi jātiṃ dve-pi jātiyo tisso-pi jātiyo catasso-pi
          jātiyo pañca-pi jātiyo
          一生、二生、三生、四生、五生、
          dasa-pi jātiyo vīsam-pi jātiyo tiṃsam-pi jātiyo


                                                                      -90-
   85   86   87   88   89   90   91   92   93   94   95