Page 88 - 佛語隨行__聽佛教禪修
P. 88

佛陀教你練心得大成就

          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamāno gacchati, seyyathāpi ākāse;

          他不碰撞而行,猶如於虛空;
          pathaviyā-pi ummujja-nimujjaṃ karoti, seyyathāpi
          udake;
          他又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchati, seyyathāpi pathaviyaṃ;
          他又不陷裂水而行,猶如於土地;

          ākāse-pi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;
          他又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasati parimajjati;

          他又以手觸摸、點擊此等如是大神力、如是大威力
          的月亮與太陽;

          yāva brahma-lokâpi kāyena vasaṃ vatteti.
          又遠至梵天世間,他亦能以身運轉勢力。



                   2.2)天耳


          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu
          『當如是修持、如是屢屢修習四神力基礎已,

          dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya
          比丘以淨化的、超越人類的天耳界
          ubho sadde suṇāti –

          聽聞兩種音聲:

                                                                      -88-
   83   84   85   86   87   88   89   90   91   92   93