Page 84 - 佛語隨行__聽佛教禪修
P. 84

佛陀教你練心得大成就

          諸位比丘!那時,此浮現於我:
          ‘idha bhikkhu chanda-samādhi-ppadhāna-saṅkhāra-

          samannāgataṃ iddhi-pādaṃ bhāveti –
          『現今比丘修持  具有意圖三摩地和諸勤奮行的神力

          基礎:
          'iti me chando na ca atilīno bhavissati,
          “如此我的意圖將不會鬆散,

          na ca atippaggahito bhavissati,
          亦將不會緊繃,
          na ca ajjhattaṃ saṃkhitto bhavissati,

          亦將不會內在地蹙縮,
          na ca bahiddhā vikkhitto bhavissati.'
          亦將不會向外地散亂。”

          Pacchā-pure-saññī ca viharati –
          他感知著前後而安住:

          'yathā pure tathā pacchā, yathā pacchā tathā pure;
          “如前,後亦爾;如後,前亦爾;
          yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;

          如下,上亦爾;如上,下亦爾;
          yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.'
          如晝,夜亦爾;如夜,晝亦爾。”

          Iti vivaṭena cetasā a-pariyonaddhena sap-pabhāsaṃ
          cittaṃ bhāveti.
          如此以敞開的、無覆蓋的心修持具發光的心。




                   1.2)活力三摩地

          ‘Vīriya-samādhi-ppadhāna-saṅkhāra-samannāgataṃ

                                                                      -84-
   79   80   81   82   83   84   85   86   87   88   89