Page 81 - 佛語隨行__聽佛教禪修
P. 81

佛語隨行___聽佛教禪修

          āvi-bhāvaṃ, tiro-bhāvaṃ;
          顯現、隱沒;

          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ
          穿越牆壁、穿越壁壘、穿越山脈,

          a-sajjamāno gacchati, seyyathāpi ākāse;
          他不碰撞而行,猶如於虛空;
          pathaviyā-pi ummujja-nimujjaṃ karoti, seyyathāpi
          udake;

          他又於土地浮出及沒入,猶如於水中;
          udake-pi a-bhijjamāne gacchati, seyyathāpi pathaviyaṃ;
          他又不陷裂水而行,猶如於土地;

          ākāse-pi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;
          他又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-

          mahânubhāve pāṇinā parimasati parimajjati;
          他又以手觸摸、點擊此等如是大神力、如是大威力

          的月亮與太陽;
          yāva brahma-lokâpi kāyena vasaṃ vatteti –
          又遠至梵天世間,他亦能以身運轉勢力:

          ayaṃ vuccati, bhikkhave, iddhi.
          諸位比丘!此即所謂神力。



                   1.2)什麼是神力基礎(iddhi-pādo)?


          “Katamo ca, bhikkhave, iddhi-pādo?
          「諸位比丘!什麼是神力基礎?
          Yo so, bhikkhave, maggo yā paṭipadā

          諸位比丘!其道、其向道

                                                                      -81-
   76   77   78   79   80   81   82   83   84   85   86