Page 77 - 佛語隨行__聽佛教禪修
P. 77

佛語隨行___聽佛教禪修

                   3.3)現在沙門…


          “Ye hi keci bhikkhave etarahi samaṇā vā brāhmaṇā vā
          「諸位比丘!那些任何現在的諸沙門或諸婆羅門
          aneka-vihitaṃ iddhi-vidhaṃ paccanubhonti –

          顯現各種各類神力:
          eko-pi hutvā bahudhā honti;
          他們成一個已,而成多個;

          bahudhā-pi hutvā eko honti;
          他們成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;
          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamānā gacchanti, seyyathāpi ākāse;
          他們不碰撞而穿行,猶如於虛空;

          pathaviyā-pi ummujja-nimujjaṃ karonti, seyyathāpi
          udake;
          他們又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchanti, seyyathāpi
          pathaviyaṃ;
          他們又不陷裂水而行,猶如於土地;
          ākāse-pi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo;

          他們又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasanti parimajjanti;

          他們又以手觸摸、點擊此等如是大神力、如是大威
          力的月亮與太陽;


                                                                      -77-
   72   73   74   75   76   77   78   79   80   81   82