Page 74 - 佛語隨行__聽佛教禪修
P. 74

佛陀教你練心得大成就

          他們成多個已,而成一個;
          āvi-bhāvaṃ, tiro-bhāvaṃ;

          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamānā gacchanti, seyyathāpi ākāse;
          他們不碰撞而穿行,猶如於虛空;

          pathaviyā-pi ummujja-nimujjaṃ karonti, seyyathāpi
          udake;
          他們又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchanti, seyyathāpi
          pathaviyaṃ;
          他們又不陷裂水而行,猶如於土地;
          ākāse-pi pallaṅkena kamanti, seyyathāpi pakkhī sakuṇo;

          他們又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasanti parimajjanti;

          他們又以手觸摸、點擊此等如是大神力、如是大威
          力的月亮與太陽;
          yāva brahma-lokâpi kāyena vasaṃ vattenti,

          又遠至梵天世間,他們亦能以身運轉勢力;
          sabbe te catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-
          katattā” ti.

          他們全部都是因為四神力基礎之修持、屢屢修
          習。」








                                                                      -74-
   69   70   71   72   73   74   75   76   77   78   79