Page 71 - 佛語隨行__聽佛教禪修
P. 71

佛語隨行___聽佛教禪修

              《沙門婆羅門經第二》


                 1)有各種神力皆因修四神力基礎來


                   1.1)過去沙門…


          829. “Ye hi keci, bhikkhave, atītam-addhānaṃ samaṇā
          vā brāhmaṇā vā
          「諸位比丘!那些任何過去時的諸沙門或諸婆羅門
          aneka-vihitaṃ iddhi-vidhaṃ paccanubhosuṃ –

          顯現了各種各類神力:
          eko-pi hutvā bahudhā ahesuṃ,

          他們成一個已,而成多個;
          bahudhā-pi hutvā eko ahesuṃ;
          成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;
          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamānā agamaṃsu, seyyathāpi ākāse;
          他們不碰撞而穿行,猶如於虛空;

          pathaviyā-pi ummujja-nimujjaṃ akaṃsu, seyyathāpi
          udake;
          他們又於土地浮出及沒入,猶如於水中;

          udake-pi abhijjamāne agamaṃsu, seyyathāpi
          pathaviyaṃ;
          他們又不陷裂水而行,猶如於土地;
          ākāse-pi pallaṅkena kamiṃsu, seyyathāpi pakkhī
          sakuṇo;


                                                                      -71-
   66   67   68   69   70   71   72   73   74   75   76