Page 66 - 佛語隨行__聽佛教禪修
P. 66

佛陀教你練心得大成就

          sakaṃ ācariyakaṃ uggahetvā
          掌握了自家師承之後,

          ācikkhanti desenti paññapenti paṭṭhapenti
          vivaranti vibhajanti uttānī-karonti,
          告知、開示、宣說、建立、揭示、解析、闡明;
          uppannaṃ para-ppavādaṃ saha-dhammena

          suniggahitaṃ niggahetvā
          對已生起的異論,以合於法的圓滿駁斥反駁之後,
          sappāṭihāriyaṃ dhammaṃ desenti.

          開示真實勝妙法。
          Parinibbātu dāni, bhante, bhagavā,
          大師!願請世尊現在證究竟涅槃!

          parinibbātu dāni, sugato!
          願請善逝現在證究竟涅槃!
          Parinibbāna-kālo dāni, bhante, bhagavato.

          大師!現在是世尊的究竟涅槃之宜時。



                   3.3)如來的承諾:近事男…近事女成就…


                   3.3.1)舉出世尊所言

          “Bhāsitā kho pan’esā, bhante, bhagavatā vācā –
          「大師!而且,此是世尊所說的話:
          ‘na tāvâhaṃ, pāpima, parinibbāyissāmi

          『邪魔!我一直都不會證究竟涅槃,
          yāva me upāsakā…pe…
          只要我的近事男…(略,同後文)…

          yāva me upāsikā na sāvikā bhavissanti
          只要我的近事女弟子們未是

                                                                      -66-
   61   62   63   64   65   66   67   68   69   70   71