Page 69 - 佛語隨行__聽佛教禪修
P. 69

佛語隨行___聽佛教禪修

          jaññaṃ
          未興盛、廣傳、展開詳述、眾人愛戴、

          puthu-bhūtaṃ yāva deva-manussehi sup-pakāsitan’ ti.
          廣泛傳播,乃至未為諸天及人們完美解說。』

          Tay-idaṃ, bhante, bhagavato brahma-cariyaṃ
          大師!那世尊的這梵行
          iddhañ-c’eva phītañ-ca vitthāritaṃ bāhu-jaññaṃ
          實已興盛、廣傳、展開詳述、眾人愛戴、

          puthu-bhūtaṃ yāva deva-manussehi sup-pakāsitaṃ.
          廣泛傳播,乃至為諸天及人們完美解說。


          Parinibbātu dāni, bhante, bhagavā,
          大師!願請世尊現在證究竟涅槃!
          parinibbātu dāni sugato.

          願請善逝現在證究竟涅槃!
          Parinibbāna-kālo dāni, bhante, bhagavato” ti.

          大師!現在是世尊的究竟涅槃之宜時。」



                 4)如來宣告三月後究竟涅槃

          Evaṃ vutte bhagavā māraṃ pāpimantaṃ etad-avoca –

          當如是說已,世尊對魔羅邪惡者說此:
          “appossukko tvaṃ, pāpima, hohi.
          「邪魔!你少點熱切!

          Na ciraṃ tathāgatassa parinibbānaṃ bhavissati.
          不久就是如來的究竟涅槃。
          Ito tiṇṇaṃ māsānaṃ accayena tathāgato

          parinibbāyissatī” ti.

                                                                      -69-
   64   65   66   67   68   69   70   71   72   73   74