Page 73 - 佛語隨行__聽佛教禪修
P. 73

佛語隨行___聽佛教禪修

          pathaviyā-pi ummujja-nimujjaṃ karissanti, seyyathāpi
          udake;
          他們又將於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gamissanti, seyyathāpi
          pathaviyaṃ;
          他們又將不陷裂水而行,猶如於土地;

          ākāse-pi pallaṅkena kamissanti, seyyathāpi pakkhī
          sakuṇo;
          他們又將盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-

          mahânubhāve pāṇinā parimasissanti parimajjissanti;
          他們又將以手觸摸、點擊此等如是大神力、如是大

          威力的月亮與太陽;
          yāva brahma-lokâpi kāyena vasaṃ vattissanti,
          又遠至梵天世間,他們亦將能以身運轉勢力;

          sabbe te catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-
          katattā.
          他們全部都是因為四神力基礎之修持、屢屢修習。



                   1.3)現在沙門…


          “Ye hi keci, bhikkhave, etarahi samaṇā vā brāhmaṇā vā
          「諸位比丘!那些任何現在的諸沙門或諸婆羅門

          aneka-vihitaṃ iddhi-vidhaṃ paccanubhonti –
          顯現各種各類神力:
          eko-pi hutvā bahudhā honti,

          他們成一個已,而成多個;
          bahudhā-pi hutvā eko honti;


                                                                      -73-
   68   69   70   71   72   73   74   75   76   77   78