Page 75 - 佛語隨行__聽佛教禪修
P. 75

佛語隨行___聽佛教禪修

                 2)哪四神力基礎?


          “Katamesaṃ catunnaṃ?
          「哪四?
          Idha, bhikkhave, bhikkhu

          諸位比丘!現今比丘
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,

          修持  具有意圖三摩地和諸勤奮行的神力基礎,
          vīriya-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,
          修持  具有活力三摩地和諸勤奮行的神力基礎,

          citta-samādhi-ppadhāna-saṅkhāra-samannāgataṃ iddhi-
          pādaṃ bhāveti,
          修持  具有心三摩地和諸勤奮行的神力基礎,

          vīmaṃsā-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti.
          修持  具有審察三摩地和諸勤奮行的神力基礎。



                 3)重申


                   3.1)過去沙門…

          Ye hi keci, bhikkhave, atītam-addhānaṃ samaṇā vā
          brāhmaṇā vā

          諸位比丘!那些任何過去時的諸沙門或諸婆羅門
          aneka-vihitaṃ iddhi-vidhaṃ paccanubhosuṃ –

          顯現了各種各類神力:
          eko-pi hutvā bahudhā ahesuṃ;


                                                                      -75-
   70   71   72   73   74   75   76   77   78   79   80