Page 79 - 佛語隨行__聽佛教禪修
P. 79

佛語隨行___聽佛教禪修

                 2)哪四?


          “Katamesaṃ catunnaṃ?
          「哪四?
          Idha, bhikkhave, bhikkhu

          諸位比丘!現今比丘
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,

          修持具有意圖三摩地和諸勤奮行的神力基礎,
          vīriya-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,
          修持  具有活力三摩地和諸勤奮行的神力基礎,

          citta-samādhi-ppadhāna-saṅkhāra-samannāgataṃ iddhi-
          pādaṃ bhāveti,
          修持  具有心三摩地和諸勤奮行的神力基礎,

          vīmaṃsā-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti.
          修持具有審察三摩地和諸勤奮行的神力基礎。

          Imesaṃ kho, bhikkhave, catunnaṃ iddhi-pādānaṃ

          bhāvitattā bahulī-katattā
          諸位比丘!即由於此等四神力基礎之修持、屢屢修

          習,
          bhikkhu āsavānaṃ khayā
          比丘因為諸漏之斷盡

          an-āsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭh’eva
          dhamme sayaṃ abhiññā sacchikatvā upasampajja
          viharatī” ti.
          而於現前當下,自己以叡智證悟無漏的心解脫、慧

                                                                      -79-
   74   75   76   77   78   79   80   81   82   83   84