Page 83 - 佛語隨行__聽佛教禪修
P. 83

佛語隨行___聽佛教禪修

          paṭipadā?
          「諸位比丘!什麼是導致神力基礎修持之向道?

          Ayam-eva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ –
          即此聖八支道,亦即:

          sammā-diṭṭhi, sammā-saṅkappo, sammā-vācā,
          sammā-kammanto, sammā-ājīvo, sammā-vāyāmo,
          sammā-sati, sammā-samādhi –
          正見、正思、正語、正業、正命、正精進、正念、

          正定:
          ayaṃ vuccati, bhikkhave, iddhi-pāda-bhāvanā-gāminī
          paṭipadā” ti.

          諸位比丘!此即所謂導致神力基礎修持之向道。」
          Navamaṃ.  第九。



              10. Pubba-suttaṃ《從前經》



                 1)修四神力基礎

                   1.1)意圖三摩地


          823. Sāvatthi-nidānaṃ.
          舍衛城場合。

          “Pubb’eva me, bhikkhave, sambodhā an-
          abhisambuddhassa bodhi-sattass’eva sato etad-ahosi –
          「諸位比丘!在我等正覺之前,尚未圓滿覺悟的菩
          提薩埵時,此念已浮現:

          ‘ko nu kho hetu, ko paccayo iddhi-pāda-bhāvanāyā’ ti?
          『什麼因、什麼緣是為神力基礎之修持?』

          Tassa mayhaṃ, bhikkhave, etad-ahosi –
                                                                      -83-
   78   79   80   81   82   83   84   85   86   87   88