Page 85 - 佛語隨行__聽佛教禪修
P. 85

佛語隨行___聽佛教禪修

          iddhi-pādaṃ bhāveti –
          『修持  具有活力三摩地和諸勤奮行的神力基礎:

          'iti me vīriyaṃ na ca atilīnaṃ bhavissati,
          “如此我的活力將不會鬆散,

          na ca atippaggahitaṃ bhavissati,
          亦將不會緊繃,
          na ca ajjhattaṃ saṃkhittaṃ bhavissati,
          亦將不會內在地蹙縮,

          na ca bahiddhā vikkhittaṃ bhavissati.'
          亦將不會向外地散亂。”

          Pacchā-pure-saññī ca viharati –
          他感知著前後而安住:
          'yathā pure tathā pacchā, yathā pacchā tathā pure;

          “如前,後亦爾;如後,前亦爾;
          yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;
          如下,上亦爾;如上,下亦爾;

          yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.'
          如晝,夜亦爾;如夜,晝亦爾。”

          Iti vivaṭena cetasā a-pariyonaddhena sap-pabhāsaṃ
          cittaṃ bhāveti.
          如此以敞開的、無覆蓋的心修持具發光的心。



                   1.3)心三摩地


          ‘Citta-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti –
          『修持  具有心三摩地和諸勤奮行的神力基礎:

          'iti me cittaṃ na ca atilīnaṃ bhavissati,

                                                                      -85-
   80   81   82   83   84   85   86   87   88   89   90