Page 87 - 佛語隨行__聽佛教禪修
P. 87

佛語隨行___聽佛教禪修

          na ca ajjhattaṃ saṃkhittā bhavissati,
          亦將不會內在地蹙縮,

          na ca bahiddhā vikkhittā bhavissati.'
          亦將不會向外地散亂。”

          Pacchā-pure-saññī ca viharati –
          他感知著前後而安住:
          'yathā pure tathā pacchā, yathā pacchā tathā pure;
          “如前,後亦爾;如後,前亦爾;

          yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;
          如下,上亦爾;如上,下亦爾;

          yathā divā tathā rattiṃ, yathā rattiṃ tathā divā.'
          如晝,夜亦爾;如夜,晝亦爾。”
          Iti vivaṭena cetasā a-pariyonaddhena sap-pabhāsaṃ
          cittaṃ bhāveti.’

          如此以敞開的、無覆蓋的心修持具發光的心。』



                 2)能得六叡智(直接知識)


                   2.1)各種各類神力

          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu,

          『當如是修持、如是屢屢修習四神力基礎已,
          aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti –
          比丘顯現各種各類神力:

          eko-pi hutvā bahudhā hoti, bahudhā-pi hutvā eko hoti;
          他成一個已,而成多個;他成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;


                                                                      -87-
   82   83   84   85   86   87   88   89   90   91   92