Page 82 - 佛語隨行__聽佛教禪修
P. 82

佛陀教你練心得大成就

          iddhi-lābhāya iddhi-paṭilābhāya saṃvattati –
          導向神力之獲得、神力之擁有:

          ayaṃ vuccati, bhikkhave, iddhi-pādo.
          諸位比丘!此即所謂神力基礎。



                   1.3)什麼是神力基礎之修持?


          “Katamā ca, bhikkhave, iddhi-pāda-bhāvanā?
          「諸位比丘!什麼是神力基礎之修持?
          Idha, bhikkhave, bhikkhu

          諸位比丘!現今比丘
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,

          修持  具有意圖三摩地和諸勤奮行的神力基礎,
          vīriya-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,
          修持  具有活力三摩地和諸勤奮行的神力基礎,

          citta-samādhi-ppadhāna-saṅkhāra-samannāgataṃ iddhi-
          pādaṃ bhāveti,
          修持  具有心三摩地和諸勤奮行的神力基礎,

          vīmaṃsā-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti –
          修持  具有審察三摩地和諸勤奮行的神力基礎:
          ayaṃ vuccati, bhikkhave, iddhi-pāda-bhāvanā.

          諸位比丘!此即所謂神力基礎之修持。



                   1.4)什麼是導致神力基礎修持之向道?


          “Katamā ca, bhikkhave, iddhi-pāda-bhāvanā-gāminī
                                                                      -82-
   77   78   79   80   81   82   83   84   85   86   87