Page 92 - 佛語隨行__聽佛教禪修
P. 92

佛陀教你練心得大成就

                   2.5)了知有情依業死生(天眼)


          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu,
          『當如是修持、如是屢屢修習四神力基礎已,
          dibbena cakkhunā visuddhena atikkanta-mānusakena

          比丘以淨化的、超越人類的天眼
          satte passati cavamāne upapajjamāne
          看見諸有情去世、投生,

          hīne paṇīte su-vaṇṇe dub-baṇṇe su-gate dug-gate,
          低級、高級、漂亮、醜陋、好命、歹命,
          yathā-kammûpage satte pajānāti –

          他了知諸有情依業而去:
          'ime vata bhonto sattā kāya-duccaritena samannāgatā

          “確實,這些尊敬的有情眾具足身惡行、
          vacī-duccaritena samannāgatā
          具足語惡行、

          mano-duccaritena samannāgatā
          具足意惡行,
          ariyānaṃ upavādakā micchā-diṭṭhikā

          謾罵諸聖者、執持邪見、
          micchā-diṭṭhi-kamma-samādānā;
          依邪見從事作業,

          te kāyassa bhedā paraṃ maraṇā
          當他們色身壞散、死亡後

          apāyaṃ dug-gatiṃ vinipātaṃ nirayaṃ upapannā.
          就投生到下界、惡趣、墮處、地獄。
          Ime vā pana bhonto sattā kāya-sucaritena samannāgatā


                                                                      -92-
   87   88   89   90   91   92   93   94   95   96   97