Page 95 - 佛語隨行__聽佛教禪修
P. 95

佛語隨行___聽佛教禪修

          修著四念處成就四神力







              11. Vibhaṅga-suttaṃ《分析經》


                 1)如何修持、屢屢修習而有大果、大利益?

          832. “Cattāro’me, bhikkhave, iddhi-pādā bhāvitā bahulī-

          katā maha-pphalā honti mahânisaṃsā”.
          「諸位比丘!此等四神力基礎,修持已、屢屢修習
          已,有大果、大利益。」




                   1.1)意圖三摩地+諸勤奮行

          “Kathaṃ bhāvitā ca, bhikkhave, cattāro iddhi-pādā
          kathaṃ bahulī-katā maha-pphalā honti mahânisaṃsā?

          「諸位比丘!又如何修持、如何屢屢修習的四神力
          基礎有大果、大利益?

          Idha, bhikkhave, bhikkhu
          諸位比丘!現今比丘
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ

          iddhi-pādaṃ bhāveti –
          修持  具有意圖三摩地和諸勤奮行的神力基礎:
          ‘iti me chando na ca atilīno bhavissati,
          『如此我的意圖將不會鬆散,

          na ca atippaggahito bhavissati,
          亦將不會緊繃,

          na ca ajjhattaṃ saṃkhitto bhavissati,
                                                                      -95-
   90   91   92   93   94   95   96   97   98   99   100