Page 97 - 佛語隨行__聽佛教禪修
P. 97

佛語隨行___聽佛教禪修

          na ca ajjhattaṃ saṃkhittā bhavissati,
          亦將不會內在地蹙縮,

          na ca bahiddhā vikkhittā bhavissati’.
          亦將不會向外地散亂。』


          Pacchā-pure-saññī ca viharati –
          他感知著前後而安住:
          ‘yathā pure tathā pacchā, yathā pacchā tathā pure;

          『如前,後亦爾;如後,前亦爾;
          yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho;
          如下,上亦爾;如上,下亦爾;

          yathā divā tathā rattiṃ, yathā rattiṃ tathā divā’.
          如晝,夜亦爾;如夜,晝亦爾。』
          Iti vivaṭena cetasā a-pariyonaddhena sap-pabhāsaṃ

          cittaṃ bhāveti.
          如此以敞開的、無覆蓋的心修持具發光的心。



                 2)分析:意圖三摩地


                   2.1)鬆散的意圖

          “Katamo ca, bhikkhave, atilīno chando?

          「諸位比丘!什麼是鬆散的意圖?
          Yo, bhikkhave, chando kosajja-sahagato kosajja-
          sampayutto –
          諸位比丘!每當意圖與倦怠伴行、與倦怠合夥:

          ayaṃ vuccati, bhikkhave, atilīno chando.
          諸位比丘!此即所謂鬆散的意圖。



                                                                      -97-
   92   93   94   95   96   97   98   99   100   101   102