Page 101 - 佛語隨行__聽佛教禪修
P. 101

佛語隨行___聽佛教禪修

          如夜,晝亦爾』?

          Idha, bhikkhave, bhikkhu
          諸位比丘!現今比丘
          yehi ākārehi yehi liṅgehi yehi nimittehi divā

          在白天,以哪些狀態、以哪些特徵、以哪些相
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,
          修持 具有意圖三摩地和諸勤奮行的神力基礎,

          so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ
          在晚上他即以那些狀態、以那些特徵、以那些相

          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti;
          修持  具有意圖三摩地和諸勤奮行的神力基礎;


          yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ
          或者,在晚上他以哪些狀態、以哪些特徵、以哪些

          相
          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti,
          修持  具有意圖三摩地和諸勤奮行的神力基礎,

          so tehi ākārehi tehi liṅgehi tehi nimittehi divā
          在白天,他即以那些狀態、以那些特徵、以那些相

          chanda-samādhi-ppadhāna-saṅkhāra-samannāgataṃ
          iddhi-pādaṃ bhāveti.
          修持  具有意圖三摩地和諸勤奮行的神力基礎。
          Evaṃ kho, bhikkhave, bhikkhu yathā divā tathā rattiṃ,
          yathā rattiṃ tathā divā viharati.

          諸位比丘!即如此,比丘安住於『如晝,夜亦爾;

                                                                     -101-
   96   97   98   99   100   101   102   103   104   105   106