Page 99 - 佛語隨行__聽佛教禪修
P. 99

佛語隨行___聽佛教禪修

          ayaṃ vuccati, bhikkhave, bahiddhā vikkhitto chando.
          諸位比丘!此即所謂向外地散亂的意圖。




                   2.5)感知著前後而安住

          “Kathañ-ca, bhikkhave, bhikkhu pacchā-pure-saññī ca
          viharati – yathā pure tathā pacchā, yathā pacchā tathā
          pure?

          「諸位比丘!又如何比丘感知著前後而安住:『如
          前,後亦爾;如後,前亦爾』?

          Idha, bhikkhave, bhikkhuno pacchā-pure-saññā sug-
          gahitā hoti su-manasi-katā sûpadhāritā sup-paṭividdhā
          paññāya.
          諸位比丘!現今比丘的前後感知是全然掌握、全然

          關注、全然理解、以智慧全然徹觀的。
          Evaṃ kho, bhikkhave, bhikkhu pacchā-pure-saññī ca
          viharati – yathā pure tathā pacchā, yathā pacchā tathā
          pure.

          諸位比丘!即如此,比丘感知著前後而安住:『如
          前,後亦爾;如後,前亦爾。』




                   2.6)如下,上亦爾…

          “Kathañ-ca, bhikkhave, bhikkhu yathā adho tathā
          uddhaṃ, yathā uddhaṃ tathā adho viharati?

          「諸位比丘!又如何比丘安住於『如下,上亦爾;
          如上,下亦爾』?

          Idha, bhikkhave, bhikkhu imam-eva kāyaṃ


                                                                      -99-
   94   95   96   97   98   99   100   101   102   103   104