Page 93 - 佛語隨行__聽佛教禪修
P. 93

佛語隨行___聽佛教禪修

          而這些尊敬的有情眾,具足身善行、

          vacī-sucaritena samannāgatā
          具足語善行、
          mano-sucaritena samannāgatā

          具足意善行,
          ariyānaṃ an-upavādakā sammā-diṭṭhikā
          沒有謾罵聖者們、執持正見、

          sammā-diṭṭhi-kamma-samādānā;
          依正見從事作業,

          te kāyassa bhedā paraṃ maraṇā
          當他們色身壞散、死亡後
          su-gatiṃ saggaṃ lokaṃ upapannā' ti.

          就投生到善趣──天上的世間。”
          Iti dibbena cakkhunā visuddhena atikkanta-mānusakena
          如此,以淨化的、超越人類的天眼,

          satte passati cavamāne upapajjamāne
          他看見諸有情去世、投生,
          hīne paṇīte su-vaṇṇe dub-baṇṇe, su-gate dug-gate

          低級、高級、漂亮、醜陋、好命、歹命,
          yathā-kammûpage satte pajānāti.

          他了知有情眾依業而去。



                   2.6)漏盡、心解脫、慧解脫

          ‘Evaṃ bhāvitesu kho bhikkhu catūsu iddhi-pādesu evaṃ
          bahulī-katesu,

          『當如是修持、如是屢屢修習四神力基礎已,
          āsavānaṃ khayā

                                                                      -93-
   88   89   90   91   92   93   94   95   96   97   98