Page 68 - 佛語隨行__聽佛教禪修
P. 68

佛陀教你練心得大成就

          正確修持、行儀隨法者;
          sakaṃ ācariyakaṃ uggahetvā

          掌握了自家師承之後,
          ācikkhanti desenti paññapenti paṭṭhapenti
          vivaranti vibhajanti uttānī-karonti,

          告知、開示、宣說、建立、揭示、解析、闡明;
          uppannaṃ para-ppavādaṃ saha-dhammena
          suniggahitaṃ niggahetvā
          對已生起的異論,以合於法的圓滿駁斥反駁之後,

          sappāṭihāriyaṃ dhammaṃ desenti.
          開示真實勝妙法。


          Parinibbātu dāni, bhante, bhagavā,
          大師!願請世尊現在證究竟涅槃!
          parinibbātu dāni sugato!

          願請善逝現在證究竟涅槃!
          Parinibbāna-kālo dāni, bhante, bhagavato.

          大師!現在是世尊的究竟涅槃之宜時。



                   3.4)如來的承諾:此梵行流傳…

          “Bhāsitā kho pan’esā, bhante, bhagavatā vācā –
          「大師!而且,此是世尊所說的話:

          ‘na tāvâhaṃ, pāpima, parinibbāyissāmi
          『邪魔!我一直都不會證究竟涅槃,

          yāva me idaṃ brahma-cariyaṃ
          只要我此梵行
          na iddhañ-c’eva bhavissati phītañ-ca vitthāritaṃ bāhu-


                                                                      -68-
   63   64   65   66   67   68   69   70   71   72   73