Page 65 - 佛語隨行__聽佛教禪修
P. 65

佛語隨行___聽佛教禪修

          viyattā vinītā visāradā bahu-ssutā
          成就、受教、自信、多聞、

          dhamma-dharā dhammânudhamma-ppaṭipannā
          持法、於法隨著法修持、

          sāmīci-ppaṭipannā anudhamma-cāriniyo,
          正確修持、行儀隨法者;
          sakaṃ ācariyakaṃ uggahetvā
          掌握了自家師承之後,

          ācikkhissanti desessanti paññapessanti paṭṭhapessanti
          vivarissanti vibhajissanti uttānī-karissanti,
          會告知、開示、宣說、建立、揭示、解析、闡明;

          uppannaṃ para-ppavādaṃ saha-dhammena
          suniggahitaṃ niggahetvā
          對已生起的異論,以合於法的圓滿駁斥反駁之後,

          sappāṭihāriyaṃ dhammaṃ desessantī’” ti.
          開示真實勝妙法。』」



                   3.2.2)催促世尊證究竟涅槃

          “Santi kho pana, bhante, etarahi bhikkhuniyo bhagavato
          sāvikā

          「那麼,大師!現在有世尊的比丘尼弟子們是
          viyattā vinītā visāradā bahu-ssutā
          成就、受教、自信、多聞、

          dhamma-dharā dhammânudhamma-ppaṭipannā
          持法、於法隨著法修持、

          sāmīci-ppaṭipannā anudhamma-cāriniyo,
          正確修持、行儀隨法者;


                                                                      -65-
   60   61   62   63   64   65   66   67   68   69   70