Page 61 - 佛語隨行__聽佛教禪修
P. 61

佛語隨行___聽佛教禪修

          當由世尊作明顯的示相、

          oḷārike obhāse kayiramāne
          作明顯的提示時
          nâsakkhi paṭivijjhituṃ;

          都未能去透視;
          na bhagavantaṃ yāci –
          未祈請世尊:

          “tiṭṭhatu, bhante, bhagavā kappaṃ,
          「大師!願世尊住世一劫,

          tiṭṭhatu sugato kappaṃ
          願善逝住世一劫,
          bahu-jana-hitāya bahu-jana-sukhāya lokânukampāya

          為諸眾生的福祉、為諸眾生的快樂、為憐憫世間、
          atthāya hitāya sukhāya deva-manussānan” ti.
          為諸天與人類的增益、福祉、快樂。」

          yathā taṃ mārena pariyuṭṭhita-citto.
          那樣地,他的心被魔羅繫縛。



                 3)魔羅來催促大般涅槃


                   3.1)如來的承諾:有比丘成就…


                   3.1.1)舉出世尊所言

          Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi –
          然後,世尊對尊者阿難說:
          “gaccha kho tvaṃ, ānanda, yassa dāni kālaṃ maññasī”
          ti.

          「阿難!你去吧!你想怎樣現在是時候。」

                                                                      -61-
   56   57   58   59   60   61   62   63   64   65   66