Page 56 - 佛語隨行__聽佛教禪修
P. 56

佛陀教你練心得大成就

          ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahā-vane
          kūṭâgāra-sālāyaṃ.
          有一次,世尊住在韋薩里城大園林尖頂屋會堂。

          Atha kho bhagavā pubbaṇha-samayaṃ nivāsetvā
          爾時,世尊在早晨時搭衣已,
          patta-cīvaram-ādāya vesāliṃ piṇḍāya pāvisi.

          持缽和袈裟之後,進入了韋薩里城為乞食。
          Vesāliyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍapāta-
          paṭikkanto

          步行於韋薩里城乞食已,飯食後托缽返回時,
          āyasmantaṃ ānandaṃ āmantesi –
          對尊者阿難說:

          “gaṇhāhi, ānanda, nisīdanaṃ.
          「阿難!你拿坐具。
          Yena cāpālaṃ cetiyaṃ ten’upasaṅkamissāma divā-
          vihārāyā” ti.

          我們朝差葩喇塔前去為午後禪修。」
          “Evaṃ bhante” ti kho āyasmā ānando bhagavato
          paṭissutvā

          「好的!大師!」那麼尊者阿難回應世尊已,
          nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito
          anubandhi.
          拿了坐具之後,緊緊跟隨著世尊。

          Atha kho bhagavā yena cāpālaṃ cetiyaṃ
          ten’upasaṅkami;
          然後,世尊朝差葩喇塔前去;

          upasaṅkamitvā paññatte āsane nisīdi.
          到達之後,坐在所鋪設的座位上。


                                                                      -56-
   51   52   53   54   55   56   57   58   59   60   61