Page 58 - 佛語隨行__聽佛教禪修
P. 58

佛陀教你練心得大成就

          運作精熟、徹底熟練、隨意安住、成為習慣、完善
          掌控,

          so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappâvasesaṃ vā.
          若他願意,就能住世一劫或一劫餘。

          Tathāgatassa kho, ānanda, cattāro iddhi-pādā bhāvitā
          bahulī-katā
          阿難!確實,如來的四神力基礎,修持已、屢屢修

          習已,
          yānī-katā vatthu-katā anuṭṭhitā paricitā su-samāraddhā.

          運作精熟、徹底熟練、隨意安住、成為習慣、完善
          掌控。

          Ākaṅkhamāno, ānanda, tathāgato kappaṃ vā tiṭṭheyya
          kappâvasesaṃ vā” ti.
          阿難!若如來願意,就能住世一劫或一劫餘。」



                   2.1)阿難未請佛住世


          Evam-pi kho āyasmā ānando
          然而,尊者阿難如是地
          bhagavatā oḷārike nimitte kayiramāne

          當由世尊作明顯的示相、
          oḷārike obhāse kayiramāne

          作明顯的提示時
          nâsakkhi paṭivijjhituṃ;
          都未能去透視;

          na bhagavantaṃ yāci –
          未祈請世尊:

          “tiṭṭhatu, bhante, bhagavā kappaṃ,
                                                                      -58-
   53   54   55   56   57   58   59   60   61   62   63