Page 59 - 佛語隨行__聽佛教禪修
P. 59

佛語隨行___聽佛教禪修

          「大師!願世尊住世一劫,

          tiṭṭhatu sugato kappaṃ
          願善逝住世一劫,
          bahu-jana-hitāya bahu-jana-sukhāya lokânukampāya

          為諸眾生的福祉、為諸眾生的快樂、為憐憫世間、
          atthāya hitāya sukhāya deva-manussānan” ti.
          為諸天與人類的增益、福祉、快樂。」

          Yathā taṃ mārena pariyuṭṭhita-citto.
          那樣地,他的心被魔羅繫縛。



                   2.2)如來再三示意


          Dutiyam-pi kho bhagavā…pe…
          世尊第二次…(略,同後文)…

          tatiyam-pi kho bhagavā āyasmantaṃ ānandaṃ āmantesi
          –
          世尊又第三次對尊者阿難說:

          “ramaṇīyā, ānanda, vesālī,
          「阿難!韋薩里城是令人愉快的,
          ramaṇīyaṃ udenaṃ cetiyaṃ,
          烏堞納塔是令人愉快的,

          ramaṇīyaṃ gotamakaṃ cetiyaṃ,
          郭榙瑪科塔是令人愉快的,

          ramaṇīyaṃ sattambaṃ cetiyaṃ,
          薩灘巴塔是令人愉快的,
          ramaṇīyaṃ bahu-puttaṃ cetiyaṃ,

          多子塔是令人愉快的,
          ramaṇīyaṃ sārandadaṃ cetiyaṃ,

                                                                      -59-
   54   55   56   57   58   59   60   61   62   63   64