Page 55 - 佛語隨行__聽佛教禪修
P. 55

佛語隨行___聽佛教禪修

          顯現、隱沒;

          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ
          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamāno gacchati, seyyathāpi ākāse;

          不碰撞而行,猶如於虛空;
          pathaviyā-pi ummujja-nimujjaṃ karoti, seyyathāpi
          udake;
          又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchati, seyyathāpi pathaviyaṃ;
          又不陷裂水而行,猶如於土地;

          ākāse-pi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;
          又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasati parimajjati;

          又以手觸摸、點擊此等如是大神力、如是大威力的
          月亮與太陽;

          yāva brahma-lokâpi kāyena vasaṃ vattetī” ti.
          又遠至梵天世間,他亦能以身運轉勢力。」

          Dutiyaṃ.  第二。







              6. Cetiya-suttaṃ《塔經》


                 1)飯後到差葩喇塔


          822. Evaṃ me sutaṃ –
          如是我聞:

                                                                      -55-
   50   51   52   53   54   55   56   57   58   59   60