Page 53 - 佛語隨行__聽佛教禪修
P. 53

佛語隨行___聽佛教禪修

          viharati;
          於身進入樂想和輕想之後而安住;

          tasmiṃ, ānanda, samaye tathāgatassa kāyo
          阿難!在那時候,如來的身

          appa-kasiren’eva pathaviyā vehāsaṃ abbhuggacchati,
          沒有困難地從大地上升騰到虛空,
          so aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti –
          他顯現各種各類神力:

          eko-pi hutvā bahudhā hoti, bahudhā-pi hutvā eko hoti;
          成一個已,而成多個;成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;
          顯現、隱沒;
          tiro-kuṭṭaṃ tiro-pākāraṃ tiro-pabbataṃ

          穿越牆壁、穿越壁壘、穿越山脈,
          a-sajjamāno gacchati, seyyathāpi ākāse;
          不碰撞而行,猶如於虛空;

          pathaviyā-pi ummujja-nimujjaṃ karoti, seyyathāpi
          udake;
          又於土地浮出及沒入,猶如於水中;

          udake-pi a-bhijjamāne gacchati, seyyathāpi pathaviyaṃ;
          又不陷裂水而行,猶如於土地;
          ākāse-pi pallaṅkena kamati, seyyathāpi pakkhī sakuṇo;

          又盤腿翱翔虛空,猶如有翼鳥;
          ime-pi candima-sūriye evaṃ-mah’iddhike evaṃ-
          mahânubhāve pāṇinā parimasati parimajjati;
          又以手觸摸、點擊此等如是大神力、如是大威力的

          月亮與太陽;

          yāva brahma-lokâpi kāyena vasaṃ vatteti.
                                                                      -53-
   48   49   50   51   52   53   54   55   56   57   58