Page 57 - 佛語隨行__聽佛教禪修
P. 57

佛語隨行___聽佛教禪修

          Āyasmā-pi kho ānando bhagavantaṃ abhivādetvā
          ekam-antaṃ nisīdi.
          尊者阿難則禮敬世尊之後,坐在一邊。

          Ekam-antaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ
          bhagavā etad-avoca –
          世尊對坐在一邊的尊者阿難說此:




                 2)如來有四神力基礎,可住世一劫

          “Ramaṇīyā, ānanda, vesālī,
          「阿難!韋薩里城是令人愉快的,

          ramaṇīyaṃ udenaṃ cetiyaṃ,
          烏堞納塔是令人愉快的,

          ramaṇīyaṃ gotamakaṃ cetiyaṃ,
          郭榙瑪科塔是令人愉快的,
          ramaṇīyaṃ sattambaṃ cetiyaṃ,
          薩灘巴塔是令人愉快的,

          ramaṇīyaṃ bahu-puttaṃ cetiyaṃ,
          多子塔是令人愉快的,

          ramaṇīyaṃ sārandadaṃ cetiyaṃ,
          沙蘭達德塔是令人愉快的,
          ramaṇīyaṃ cāpālaṃ cetiyaṃ.

          差葩喇塔是令人愉快的。
          Yassa kassaci, ānanda, cattāro iddhi-pādā bhāvitā
          bahulī-katā

          阿難!無論何人的四神力基礎,修持已、屢屢修習
          已,

          yānī-katā vatthu-katā anuṭṭhitā paricitā su-samāraddhā,

                                                                      -57-
   52   53   54   55   56   57   58   59   60   61   62