Page 54 - 佛語隨行__聽佛教禪修
P. 54

佛陀教你練心得大成就

          又遠至梵天世間,他亦能以身運轉勢力。



                   3.1)棉花喻


          “Seyyathāpi, ānanda, tūla-picu vā kappāsa-picu vā
          「阿難!猶如棉花或棉絮,

          lahuko vātûpādāno appa-kasiren’eva pathaviyā vehāsaṃ
          abbhuggacchati;
          輕盈的、風飄颺的,沒有困難地從大地上升騰到虛

          空;
          evam-eva kho, ānanda, yasmiṃ samaye tathāgato
          阿難!正如同此,每當如來

          kāyam-pi citte samodahati,
          融合身於心,
          cittam-pi kāye samodahati,

          融合心於身,
          sukha-saññañ-ca lahu-saññañ-ca kāye okkamitvā
          viharati;

          於身進入樂想和輕想之後而安住;
          tasmiṃ, ānanda, samaye tathāgatassa kāyo
          阿難!在那時候,如來的身

          appa-kasiren’eva pathaviyā vehāsaṃ abbhuggacchati,
          沒有困難地從大地上升騰到虛空,

          so aneka-vihitaṃ iddhi-vidhaṃ paccanubhoti –
          他顯現各種各類神力:
          eko-pi hutvā bahudhā hoti, bahudhā-pi hutvā eko hoti;
          成一個已,而成多個;成多個已,而成一個;

          āvi-bhāvaṃ, tiro-bhāvaṃ;

                                                                      -54-
   49   50   51   52   53   54   55   56   57   58   59