Page 49 - 佛語隨行__聽佛教禪修
P. 49

佛語隨行___聽佛教禪修

          先知道什麼是四神力







              5. Ayo-guḷa-suttaṃ《鐵球經》


                 1)以意生身/四大元素身到梵天世間?

          834. Sāvatthi-nidānaṃ.

          舍衛城場合。
          Atha kho āyasmā ānando yena bhagavā ten’upasaṅkami;
          爾時,尊者阿難朝世尊前去;

          upasaṅkamitvā bhagavantaṃ abhivādetvā ekam-antaṃ
          nisīdi.
          到達之後,禮敬世尊已,坐在一邊。

          Ekam-antaṃ nisinno kho āyasmā ānando bhagavantaṃ
          etad-avoca –
          坐在一邊的尊者阿難對世尊說此:
          “abhijānāti nu kho, bhante, bhagavā

          「大師!世尊是否記得
          iddhiyā mano-mayena kāyena brahma-lokaṃ
          upasaṅkamitā” ti?

          以神力用意生身到達了梵天世間?」
          “Abhijānāmi khvâhaṃ, ānanda,
          「阿難!我的確記得

          iddhiyā mano-mayena kāyena brahma-lokaṃ
          upasaṅkamitā” ti.
          以神力用意生身到達了梵天世間。」


                                                                      -49-
   44   45   46   47   48   49   50   51   52   53   54