Page 45 - 佛語隨行__聽佛教禪修
P. 45

佛語隨行___聽佛教禪修

          paṇihitan’ ti pajānāti.
          而,於前、後,他了知:『未蹙縮、解脫了、未導

          向』。
          Atha ca pana ‘kāye kāyânupassī viharāmi ātāpī

          sampajāno satimā sukham-asmī’ ti pajānāti.
          並且他又了知:『我於身隨觀身而安住,熱忱、全然
          了知、正念的,我快樂。』




                   4.2.2)於諸受隨觀諸受⇒心未向外…未蹙縮…

          Bahiddhā, ānanda, bhikkhu cittaṃ ap-paṇidhāya
          阿難!比丘未把心向外地導向,
          ‘ap-paṇihitaṃ me bahiddhā cittan’ ti pajānāti.

          他了知:『我的心未向外地導向』。
          Atha pacchā-pure ‘a-saṃkhittaṃ vimuttaṃ ap-
          paṇihitan’ ti pajānāti.

          而,於前、後,他了知:『未蹙縮、解脫了、未導
          向』。

          Atha ca pana ‘vedanāsu vedanânupassī viharāmi ātāpī
          sampajāno satimā sukham-asmī’ ti pajānāti.
          並且他又了知:『我於諸受隨觀諸受而安住,熱忱、

          全然了知、正念的,我快樂。』



                   4.2.3)於心隨觀心⇒心未向外…未蹙縮…

          Bahiddhā, ānanda, bhikkhu cittaṃ ap-paṇidhāya
          阿難!比丘未把心向外地導向,

          ‘ap-paṇihitaṃ me bahiddhā cittan’ ti pajānāti.


                                                                      -45-
   40   41   42   43   44   45   46   47   48   49   50